Shabd Roop of Shatru (Ukarant Pulling)


What is Shabd Roop of Shatru? Know below (शब्द रूप) shabd roop of shatru in sanskrit grammar. शत्रु ke Ukarant Pulling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाशत्रुःशत्रूशत्रवः
द्वितीयाशत्रुम्शत्रूशत्रून्
तृतीयाशत्रुणाशत्रुभ्याम्शत्रुभिः
चर्तुथीशत्रवेशत्रुभ्याम्शत्रुभ्यः
पन्चमीशत्रोःशत्रुभ्याम्शत्रुभ्यः
षष्ठीशत्रोःशत्र्वोःशत्रूणाम्
सप्तमीशत्रौशत्र्वोःशत्रुषु
सम्बोधनहे शत्रोहे शत्रूहे शत्रवः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Sher
(शेर)
Shobha
(शोभा - अकारान्त स्त्रीलिंग)
Shobhan
(शोभन - नपुंसकलिंग विशेषण शब्द)
Shobhan
(शोभन - पुंल्लिंग विशेषण शब्द)
Shobhan
(शोभन - स्त्रीलिंग विशेषण शब्द)
Singh
(सिंह)
Sita
(सीता - अकारान्त स्त्रीलिंग)
Stri
(स्त्री)
Sudhi
(सुधी)
Tad
(तद् - नपुंसकलिंग)
Tad
(तद् - पुंल्लिंग)
Tad
(तद् - स्त्रीलिंग)
Tapas
(तपस्)
Tapasya
(तपस्या)
Tara
(तारा - अकारान्त स्त्रीलिंग)
Tithi
(तिथि - इकारान्त स्त्रीलिंग)
Tum
(तुम)
Uma
(उमा - अकारान्त स्त्रीलिंग)
Unnati
(उन्नति - इकारान्त स्त्रीलिंग)
Upadhi
(उपाधि - इकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :